Astapadi 13
Astapadi 13
कथितसमयेऽपि हरिरहह न ययौ वनम् ।
मम विफलमिदममलरूपमपि यौवनम् ॥
यामि हे कमिह शरणं सखीजनवचनवञ्चिता ॥ १॥
Kathitasamaye'pi harirahaha na yayau vanam |
Mama viphalamidamamalarupamapi yauvanam ||
Yāmi he kamiha śaraṇaṁ sakhī-jana-vacana-vañcitā ॥ १॥
यदनुगमनाय निशि गहनमपि शीलितम् ।
तेन मम हृदयमिदमसमशरकीलितम् ॥ २॥ यामि हे
Yadanugamanāya niśi gahanamapi śīlitam ।
Tena mama hṛdayamidam asamaśarakuḷitam ॥ २॥ yāmi he
मम मरणमेव वरमतिवितथकेतना ।
किमिह विषहामि विरहानलमचेतना ॥ ३॥ यामि हे
Mama maraṇameva varamativitathaketanā ।
Kimiha viṣahāmi virahānalamacetanā ॥ ३॥ yāmi he
मामहह विधुरयति मधुरमधुयामिनी ।
कापि हरिमनुभवति कृतसुकृतकामिनी ॥ ४॥ यामि हे
Māmahah vidhurayati madhuramadhuyāminī ।
Kāpi harimanubhavati kṛta-sukṛta-kāminī ॥ ४॥ yāmi he
अहह कलयामि वलयादिमणीभूषणम् ।
हरिविरहदहनवहनेन बहुदूषणम् ॥ ५॥ यामि हे
Ahaha kalayāmi valayādimāṇībhūṣaṇam ।
Harivirahadahana-vahaneṇa bahudūṣaṇam ॥ ५॥ yāmi he
कुसुमसुकुमारतनुमतनुशरलीलया ।
स्रगपि हृदि हन्ति मामतिविषमशीलया ॥ ६॥ यामि हे
Ahaha kalayāmi valayādimāṇībhūṣaṇam ।
Harivirahadahana-vahaneṇa bahudūṣaṇam ॥ ५॥ yāmi he
अहमिह निवसामि न गणितवनवेतसा ।
स्मरति मधुसूदनो मामपि न चेतसा ॥ ७॥ यामि हे
Ahamiha nivasāmi na gaṇitavanavetasa ।
Smarati madhusūdano māmapi na cetasā ॥ ७॥ yāmi he
हरिचरणशरणजयदेवकविभारती ।
वसतु हृदि युवतिरिव कोमलकलावती ॥ ८॥ यामि हे
Haricaraṇa-śaraṇa-jayadevakavibhāratī ।
Vasatu hṛdi yuvatiriva komalakalāvatī ॥ ८॥ yāmi he
तत्किं कामपि कामिनीमभिसृतः किं वा कलाकेलिभि-
र्बद्धो बन्धुभिरन्धकारिणि वनोपान्ते किमु भ्राम्यति ।
कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः
संकेतीकृतमञ्जुवञ्जुललताकुञ्जेऽपि यन्नागतः ॥ ४७॥
Tatkiṁ kāmapi kāminīmabhisṛtaḥ kiṁ vā kalākelibhi-
rbaddho bandhubhirandhakāriṇi vanopānte kima bhramyati ।
Kāntaḥ klāntamanā manāgapi pathi prasthātumevākṣamaḥ
Saṁketīkṛtamajjuvañjulalatākuñje'pi yannāgataḥ ॥ ४७॥
अथागतं माधवमन्तरेण
सखीमियं वीक्ष्य विषादमूकाम् ।
विशङ्कमना रमितं कयापि
जनार्दनं दृष्टवदेतदाह ॥ ४८॥
Athāgataṁ mādhavamantareṇa
Sakhīmiyaṁ vīkṣya viṣādamūkām ।
Viśaṅkamānā ramitaṁ kayāpi
Janārdanaṁ dṛṣṭavadetadāha ॥ ४८॥