Astapadi 13

Astapadi 13

कथितसमयेऽपि हरिरहह न ययौ वनम् ।

मम विफलमिदममलरूपमपि यौवनम् ॥

यामि हे कमिह शरणं सखीजनवचनवञ्चिता ॥ १॥


Kathitasamaye'pi harirahaha na yayau vanam |

Mama viphalamidamamalarupamapi yauvanam ||

Yāmi he kamiha śaraṇaṁ sakhī-jana-vacana-vañcitā ॥ १॥


यदनुगमनाय निशि गहनमपि शीलितम् ।

तेन मम हृदयमिदमसमशरकीलितम् ॥ २॥ यामि हे


Yadanugamanāya niśi gahanamapi śīlitam ।

Tena mama hṛdayamidam asamaśarakuḷitam ॥ २॥ yāmi he


मम मरणमेव वरमतिवितथकेतना ।

किमिह विषहामि विरहानलमचेतना ॥ ३॥ यामि हे


Mama maraṇameva varamativitathaketanā ।

Kimiha viṣahāmi virahānalamacetanā ॥ ३॥ yāmi he


मामहह विधुरयति मधुरमधुयामिनी ।

कापि हरिमनुभवति कृतसुकृतकामिनी ॥ ४॥ यामि हे


Māmahah vidhurayati madhuramadhuyāminī ।

Kāpi harimanubhavati kṛta-sukṛta-kāminī ॥ ४॥ yāmi he


अहह कलयामि वलयादिमणीभूषणम् ।

हरिविरहदहनवहनेन बहुदूषणम् ॥ ५॥ यामि हे


Ahaha kalayāmi valayādimāṇībhūṣaṇam ।

Harivirahadahana-vahaneṇa bahudūṣaṇam ॥ ५॥ yāmi he


कुसुमसुकुमारतनुमतनुशरलीलया ।

स्रगपि हृदि हन्ति मामतिविषमशीलया ॥ ६॥ यामि हे


Ahaha kalayāmi valayādimāṇībhūṣaṇam ।

Harivirahadahana-vahaneṇa bahudūṣaṇam ॥ ५॥ yāmi he


अहमिह निवसामि न गणितवनवेतसा ।

स्मरति मधुसूदनो मामपि न चेतसा ॥ ७॥ यामि हे


Ahamiha nivasāmi na gaṇitavanavetasa ।

Smarati madhusūdano māmapi na cetasā ॥ ७॥ yāmi he


हरिचरणशरणजयदेवकविभारती ।

वसतु हृदि युवतिरिव कोमलकलावती ॥ ८॥ यामि हे


Haricaraṇa-śaraṇa-jayadevakavibhāratī ।

Vasatu hṛdi yuvatiriva komalakalāvatī ॥ ८॥ yāmi he


तत्किं कामपि कामिनीमभिसृतः किं वा कलाकेलिभि-

र्बद्धो बन्धुभिरन्धकारिणि वनोपान्ते किमु भ्राम्यति ।

कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः

संकेतीकृतमञ्जुवञ्जुललताकुञ्जेऽपि यन्नागतः ॥ ४७॥


Tatkiṁ kāmapi kāminīmabhisṛtaḥ kiṁ vā kalākelibhi-

rbaddho bandhubhirandhakāriṇi vanopānte kima bhramyati ।

Kāntaḥ klāntamanā manāgapi pathi prasthātumevākṣamaḥ

Saṁketīkṛtamajjuvañjulalatākuñje'pi yannāgataḥ ॥ ४७॥


अथागतं माधवमन्तरेण

सखीमियं वीक्ष्य विषादमूकाम् ।

विशङ्कमना रमितं कयापि

जनार्दनं दृष्टवदेतदाह ॥ ४८॥


Athāgataṁ mādhavamantareṇa

Sakhīmiyaṁ vīkṣya viṣādamūkām ।

Viśaṅkamānā ramitaṁ kayāpi

Janārdanaṁ dṛṣṭavadetadāha ॥ ४८॥