Astapadi 8

Astapadi 8

निन्दति चन्दनमिन्दुकिरणमनु विन्दति खेदमधीरम् ।

व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ॥


Nindati chandanamindukiranamanu vindati khedamadhīram।

Vyālanilayamilanena garalameva kalayati malayasamīram॥


माधव मनसिजविशिखभयादिव भावनया त्वयि लीना

सा विरहे तव दीना  ॥ १॥


Mādhava manasijaviśikhabhayādiva bhāvanayā tvayi līnā

Sā virahe tava dīnā॥ 1॥


अविरलनिपतितमदनशरादिव भवदवनाय विशालम् ।

स्वहृदयमर्मणी वर्म करोति सजलनलिनीदलजालम् ॥ २॥ सा विरहे तव दीना


Aviralanipatitamadanaśarādiva bhavadavanāya viśālam।

Svahṛdayamarmaṇī varma karoti sajalanalinīdalajālam॥ 2॥ sā virahe tava dīnā


कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम् ।

व्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयम् ॥ ३॥ सा विरहे तव दीना


Kusumaviśikhaśaratalpamanalpavilāsakalākamaneeyam।

Vratamiva tava parirambhasukhāya karoti kusumashayanīyam॥ 3॥ sā virahe tava dīnā


वहति च गलितविलोचनजलभरमाननकमलमुदारम् ।  

विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारम् ॥ ४॥ सा विरहे तव दीना


Vahati cha galitavilocanajalabharānanakamalamudāram।

Vidhumiva vikatavidhun tudadantadalanagalitāmṛtadhāram॥ 4॥ sā virahe tava dīnā


विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम् ।

प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् ॥ ५॥ सा विरहे तव दीना


Vilikhati rahasi kurangamadena bhavantamasamaśarabhūtam।

Pranamati makaramadho vinidhāya kare cha śaraṁ navachūtam॥ 5॥ sā virahe tava dīnā


प्रतिपदमिदमपि निगदति माधव तव चरणे पतिताहम् ।

त्वयि विमुखे मयि सपदि सुधानिधिरपि तनुते तनुदाहम् ॥ ६॥ सा विरहे तव दीना


Pratipadamidamapi nigadati mādhava tava charaṇe patitāham।

Tvayi vimukhe mayi sapadi sudhānidhirapi tanute tanudāham॥ 6॥ sā virahe tava dīnā


ध्यानलयेन पुरः परिकल्प्य भवन्तमतीव दुरापम् ।

विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् ॥ ७॥ सा विरहे तव दीना


Dhyānalayena puraḥ parikalya bhavantamativadurāpam।

Vilapati hasati viṣīdati roditi chañchati muñchati tāpam॥ 7॥ sā virahe tava dīnā


श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम् ।

हरिविरहाकुलबल्लवयुवतिसखीवचनं पठनीयम् ॥ ८॥ सा विरहे तव दीना


Shrījayadevabhaṇitamidamadhikaṁ yadi manasā naṭanīyam।

Harivirahākula ballavayuvatisakhīvachanaṁ paṭhanīyam॥ 8॥ sā virahe tava dīnā


आवासो विपिनायते प्रियसखीमालापि जालायते

तापोऽपि श्वसितेन दावदहनज्वालाकलापायते ।

सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं

कन्दर्पोऽपि यमायते विरचयञ्शार्दूलविक्रीडितम् ॥ २८॥


Āvāso vipināyate priyasakhīmālāpi jālāyate

Tāpo'pi śvasitena dāvadahanajvālākalāpāyate।

Sāpi tvadviraheṇa hanta hariṇīrūpāyate hā kathaṁ

Kandarpo'pi yamāyate viracayañśārdūlavikrīḍitam॥ 28॥