Astapadi 8
Astapadi 8
निन्दति चन्दनमिन्दुकिरणमनु विन्दति खेदमधीरम् ।
व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ॥
Nindati chandanamindukiranamanu vindati khedamadhīram।
Vyālanilayamilanena garalameva kalayati malayasamīram॥
माधव मनसिजविशिखभयादिव भावनया त्वयि लीना
सा विरहे तव दीना ॥ १॥
Mādhava manasijaviśikhabhayādiva bhāvanayā tvayi līnā
Sā virahe tava dīnā॥ 1॥
अविरलनिपतितमदनशरादिव भवदवनाय विशालम् ।
स्वहृदयमर्मणी वर्म करोति सजलनलिनीदलजालम् ॥ २॥ सा विरहे तव दीना
Aviralanipatitamadanaśarādiva bhavadavanāya viśālam।
Svahṛdayamarmaṇī varma karoti sajalanalinīdalajālam॥ 2॥ sā virahe tava dīnā
कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम् ।
व्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयम् ॥ ३॥ सा विरहे तव दीना
Kusumaviśikhaśaratalpamanalpavilāsakalākamaneeyam।
Vratamiva tava parirambhasukhāya karoti kusumashayanīyam॥ 3॥ sā virahe tava dīnā
वहति च गलितविलोचनजलभरमाननकमलमुदारम् ।
विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारम् ॥ ४॥ सा विरहे तव दीना
Vahati cha galitavilocanajalabharānanakamalamudāram।
Vidhumiva vikatavidhun tudadantadalanagalitāmṛtadhāram॥ 4॥ sā virahe tava dīnā
विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम् ।
प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् ॥ ५॥ सा विरहे तव दीना
Vilikhati rahasi kurangamadena bhavantamasamaśarabhūtam।
Pranamati makaramadho vinidhāya kare cha śaraṁ navachūtam॥ 5॥ sā virahe tava dīnā
प्रतिपदमिदमपि निगदति माधव तव चरणे पतिताहम् ।
त्वयि विमुखे मयि सपदि सुधानिधिरपि तनुते तनुदाहम् ॥ ६॥ सा विरहे तव दीना
Pratipadamidamapi nigadati mādhava tava charaṇe patitāham।
Tvayi vimukhe mayi sapadi sudhānidhirapi tanute tanudāham॥ 6॥ sā virahe tava dīnā
ध्यानलयेन पुरः परिकल्प्य भवन्तमतीव दुरापम् ।
विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् ॥ ७॥ सा विरहे तव दीना
Dhyānalayena puraḥ parikalya bhavantamativadurāpam।
Vilapati hasati viṣīdati roditi chañchati muñchati tāpam॥ 7॥ sā virahe tava dīnā
श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम् ।
हरिविरहाकुलबल्लवयुवतिसखीवचनं पठनीयम् ॥ ८॥ सा विरहे तव दीना
Shrījayadevabhaṇitamidamadhikaṁ yadi manasā naṭanīyam।
Harivirahākula ballavayuvatisakhīvachanaṁ paṭhanīyam॥ 8॥ sā virahe tava dīnā
आवासो विपिनायते प्रियसखीमालापि जालायते
तापोऽपि श्वसितेन दावदहनज्वालाकलापायते ।
सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं
कन्दर्पोऽपि यमायते विरचयञ्शार्दूलविक्रीडितम् ॥ २८॥
Āvāso vipināyate priyasakhīmālāpi jālāyate
Tāpo'pi śvasitena dāvadahanajvālākalāpāyate।
Sāpi tvadviraheṇa hanta hariṇīrūpāyate hā kathaṁ
Kandarpo'pi yamāyate viracayañśārdūlavikrīḍitam॥ 28॥