Astapadi 5

Astapadi 5

संचरदधरसुधामधुरध्वनिमुखरितमोहनवंशम् ।

चलितदृगञ्चलचञ्चलमौलिकपोलविलोलवतंसम् ॥


saṃcaradadharasudhāmadhuradhvanimukharitamohanavaṃśam |

chalitadṛgañcalacañcalamaulikapolavilolavataṃsam ||


रासे हरिमिह विहितविलासं

स्मरति मनो मम कृतपरिहासम् ॥ १॥


rāse harimiha vihitavilāsaṃ

smarati mano mama kṛtaparihāsam || 1 ||


चन्द्रकचारुमयूरशिखण्डकमण्डलवलयितकेशम् ।

प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशम् ॥ २॥ रासे हरिमिह


candrakacārumayūraśikhaṇḍakamaṇḍalavalayitakeśam |

prachurapurandaradhanuranuranjitameduramudiravesham || 2 || rāse harimiha


गोपकदम्बनितम्बवतीमुखचुम्बनलम्भितलोभम् ।

बन्धुजीवमधुराधरपल्लवमुल्लसितस्मितशोभम् ॥ ३॥ रासे हरिमिह


gopakadambanitambavatīmukhacumbanalambhitalobham |

bandhujīvamadhurādharapallavamullasitasmitaśobham || 3 || rāse harimiha


विपुलपुलकभुजपल्लववलयितवल्लवयुवतिसहस्रम् ।

करचरणोरसि मणिगणभूषणकिरणविभिन्नतमिस्रम् ॥ ४॥ रासे हरिमिह


vipulapulakabhujapallavavalayitavallavayuvatisahasram |

karacaraṇorasi maṇigaṇabhūṣaṇakiraṇavibhinnatamisram || 4 || rāse harimiha


जलदपटलचलदिन्दुविनन्दकचन्दनतिलकललाटम् ।

पीनघनस्तनमण्डलमर्दननिर्दयहृदयकपाटम् ॥ ५॥ रासे हरिमिह 


jaladapaṭalacaladinduvinandakacandanatilakalalāṭam |

pīnaghanastanamaṇḍalamardananirdayahṛdayakapāṭam || 5 || rāse harimiha


मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारम् ।

पीतवसनमनुगतमुनिमनुजसुरासुरवरपरिवारम् ॥ ६॥ रासे हरिमिह


maṇimayamakaramanoharakuṇḍalamaṇḍitagandamudāram |

pītavasanamanugatamunimanujasurāsuravaraparivāram || 6 || rāse harimiha


विशदकदम्बतले मिलितं कलिकलुषभयं शमयन्तम् ।

मामपि किमपि तरङ्गदनङ्गदृशा मनसा रमयन्तम् ॥ ७॥ रासे हरिमिह 


viśadakadambatale militam kalikaluṣabhayaṃ śamayantam |

māmapi kimapi taraṅgadanagadṛśā manasā ramayantam || 7 || rāse harimiha


श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपुरूपम् ।

हरिचरणस्मरणं प्रति सम्प्रति पुण्यवतामनुरूपम् ॥ ८॥ रासे हरिमिह


śrījayadevabhaṇitamatisundaramohanamadhuripūrūpam |

haricaraṇasmaraṇaṃ prati samprati puṇyavatāmanurūpam || 8 || rāse harimiha


गणयति गुणग्रामं भ्रामं भ्रमादपि नेहते

वहति च परितोषं दोषं विमुञ्चति दूरतः ।

युवतिषु वलस्तृष्णे कृष्णे विहारिणि मां विना

पुनरपि मनो वामं कामं करोति करोमि किम् ॥ १५॥


gaṇayati guṇagrāmaṃ bhrāmaṃ bhramādapi nehati

vahati ca paritoṣaṃ doṣaṃ vimuñcati dūrataḥ |

yuvatiṣu valastrṛṣṇe kṛṣṇe vihāriṇi māṃ vinā

punarapi mano vāmaṃ kāmaṃ karoti karomi kim || 15 ||