Astapadi 5
Astapadi 5
संचरदधरसुधामधुरध्वनिमुखरितमोहनवंशम् ।
चलितदृगञ्चलचञ्चलमौलिकपोलविलोलवतंसम् ॥
saṃcaradadharasudhāmadhuradhvanimukharitamohanavaṃśam |
chalitadṛgañcalacañcalamaulikapolavilolavataṃsam ||
रासे हरिमिह विहितविलासं
स्मरति मनो मम कृतपरिहासम् ॥ १॥
rāse harimiha vihitavilāsaṃ
smarati mano mama kṛtaparihāsam || 1 ||
चन्द्रकचारुमयूरशिखण्डकमण्डलवलयितकेशम् ।
प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशम् ॥ २॥ रासे हरिमिह
candrakacārumayūraśikhaṇḍakamaṇḍalavalayitakeśam |
prachurapurandaradhanuranuranjitameduramudiravesham || 2 || rāse harimiha
गोपकदम्बनितम्बवतीमुखचुम्बनलम्भितलोभम् ।
बन्धुजीवमधुराधरपल्लवमुल्लसितस्मितशोभम् ॥ ३॥ रासे हरिमिह
gopakadambanitambavatīmukhacumbanalambhitalobham |
bandhujīvamadhurādharapallavamullasitasmitaśobham || 3 || rāse harimiha
विपुलपुलकभुजपल्लववलयितवल्लवयुवतिसहस्रम् ।
करचरणोरसि मणिगणभूषणकिरणविभिन्नतमिस्रम् ॥ ४॥ रासे हरिमिह
vipulapulakabhujapallavavalayitavallavayuvatisahasram |
karacaraṇorasi maṇigaṇabhūṣaṇakiraṇavibhinnatamisram || 4 || rāse harimiha
जलदपटलचलदिन्दुविनन्दकचन्दनतिलकललाटम् ।
पीनघनस्तनमण्डलमर्दननिर्दयहृदयकपाटम् ॥ ५॥ रासे हरिमिह
jaladapaṭalacaladinduvinandakacandanatilakalalāṭam |
pīnaghanastanamaṇḍalamardananirdayahṛdayakapāṭam || 5 || rāse harimiha
मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारम् ।
पीतवसनमनुगतमुनिमनुजसुरासुरवरपरिवारम् ॥ ६॥ रासे हरिमिह
maṇimayamakaramanoharakuṇḍalamaṇḍitagandamudāram |
pītavasanamanugatamunimanujasurāsuravaraparivāram || 6 || rāse harimiha
विशदकदम्बतले मिलितं कलिकलुषभयं शमयन्तम् ।
मामपि किमपि तरङ्गदनङ्गदृशा मनसा रमयन्तम् ॥ ७॥ रासे हरिमिह
viśadakadambatale militam kalikaluṣabhayaṃ śamayantam |
māmapi kimapi taraṅgadanagadṛśā manasā ramayantam || 7 || rāse harimiha
श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपुरूपम् ।
हरिचरणस्मरणं प्रति सम्प्रति पुण्यवतामनुरूपम् ॥ ८॥ रासे हरिमिह
śrījayadevabhaṇitamatisundaramohanamadhuripūrūpam |
haricaraṇasmaraṇaṃ prati samprati puṇyavatāmanurūpam || 8 || rāse harimiha
गणयति गुणग्रामं भ्रामं भ्रमादपि नेहते
वहति च परितोषं दोषं विमुञ्चति दूरतः ।
युवतिषु वलस्तृष्णे कृष्णे विहारिणि मां विना
पुनरपि मनो वामं कामं करोति करोमि किम् ॥ १५॥
gaṇayati guṇagrāmaṃ bhrāmaṃ bhramādapi nehati
vahati ca paritoṣaṃ doṣaṃ vimuñcati dūrataḥ |
yuvatiṣu valastrṛṣṇe kṛṣṇe vihāriṇi māṃ vinā
punarapi mano vāmaṃ kāmaṃ karoti karomi kim || 15 ||