Astapadi 2
Astapadi 2
श्रितकमलाकुचमण्डल धृतकुण्डल ए ।
कलितललितवनमाल जय जयदेव हरे ॥ १॥
śritakamalākuca maṇḍala dhṛtakuṇḍala e ।
kalitalalitavanamāla jaya jayadeva hare ॥ 1 ॥
दिनमणिमण्डलमण्डन भवखण्डन ए ।
मुनिजनमानसहंस जय जयदेव हरे ॥ २॥
dinamaṇimaṇḍalamaṇḍana bhavakhaṇḍana e ।
munijanamānasa haṁsa jaya jayadeva hare ॥ 2 ॥
कालियविषधरभञ्जन जनरञ्जन ए ।
यदुकुलनलिनदिनेश जय जयदेव हरे ॥ ३॥
kāliyaviṣadharabhañjana janarañjana e ।
yadukulanalinadineśa jaya jayadeva hare ॥ 3 ॥
मधुमुरनरकविनाशन गरुडासन ए ।
सुरकुलकेलिनिदान जय जयदेव हरे ॥ ४॥
madhumuranaravināśana garuḍāsana e ।
surakulakelinidāna jaya jayadeva hare ॥ 4 ॥
अमलकमलदललोचन भवमोचन ए ।
त्रिभुवनभवननिधान जय जयदेव हरे ॥ ५॥
amalakamaladalalocana bhavamocana e ।
tribhuvanabhavananidhāna jaya jayadeva hare ॥ 5 ॥
जनकसुताकृतभूषण जितदूषण ए ।
समरशमितदशकण्ठ जय जयदेव हरे ॥ ६॥
janakasutākṛtabhūṣaṇa jitadūṣaṇa e ।
samarashamitadaśakaṇṭha jaya jayadeva hare ॥ 6 ॥
अभिनवजलधरसुन्दर धृतमन्दर ए ।
श्रीमुखचन्द्रचकोर जय जयदेव हरे ॥ ७॥
abhinavajaladharasundara dhṛtamandara e ।
śrīmukhacandracakora jaya jayadeva hare ॥ 7 ॥
तव चरणे प्रणता वयं इति भावय ए ।
कुरु कुशलं प्रणतेषु जय जयदेव हरे ॥ ८॥
tava caraṇe praṇatā vayaṁ iti bhāvaya e ।
kuru kuśalaṁ praṇateṣu jaya jayadeva hare ॥ 8 ॥
श्रीजयदेवकवेरिदं कुरुते मुदम् ए ।
मङ्गलमुज्ज्वलगीतं जय जयदेव हरे ॥ ९॥
tava caraṇe praṇatā vayaṁ iti bhāvaya e ।
kuru kuśalaṁ praṇateṣu jaya jayadeva hare ॥ 8 ॥
पद्मापयोधरतटीपरिरम्भलग्न-
काश्मीरमुद्रितमुरो मधुसूदनस्य ।
व्यक्तानुरागमिव खेलदनङ्गखेद-
स्वेदाम्बुपूरमनुपूरयतु प्रियं वः ॥ ६॥
padmāpayodharataṭīparirambhalagna-
kāśmīramuditamuro madhusūdanasya ।
vyaktānurāgamiva kheladanaghakheda-
svedāmbupūramanupūrayatu priyaṁ vaḥ ॥ 6 ॥
वसन्ते वासन्तीकुसुमसुकुमारैरवयवै-
र्भ्रमन्तीं कान्तारे बहुविहितकृष्णानुसरणाम् ।
अमन्दं कन्दर्पज्वरजनितचिन्ताकुलतया
वलद्बाधां राधां सरसमिदमुचे सहचरी ॥ ७॥
vasante vāsantīkusumasukumārairavayavai-
rbhramantīṁ kāntāre bahuvihitakṛṣṇānusaraṇām ।
amandaṁ kandarpajvarajanitacintākulatayā
valadbādhāṁ rādhāṁ sarasamidamuče sahacarī ॥ 7 ॥