Astapadi 14

Astapadi 14

स्मरसमरोचितविरचितवेशा ।

गलितकुसुमदरविलुलितकेशा ॥

कापि मधुरिपुणा विलसति युवतिरधिकगुणा ॥ १॥


Smarasamārocitaviracitaveśā |

Galitakusumadaravilulitakeśā ||

Kāpi madhuripuṇā vilasati yuvatiradhikaguṇā || 1 ||


हरिपरिरम्भणवलितविकारा ।

कुचकलशोपरि तरलितहारा ॥ २॥ कापि मधुरिपुणा


Hariparirambhaṇavalitavikārā |

Kucakalaśopari taralitahārā || 2 || Kāpi madhuripuṇā


विचलदलकललिताननचन्द्रा ।

तदधरपानरभसकृततन्द्रा ॥ ३॥ कापि मधुरिपुणा


Vicadalakalalitānanacandrā |

Tadadharapānarabhasakṛtatandrā || 3 || Kāpi madhuripuṇā


चञ्चलकुण्डलदलितकपोला ।

मुखरितरशनजघनगतिलोला ॥ ४॥ कापि मधुरिपुणा


Cañcalakuṇḍaladalitakapolā |

Mukharitarasanajaghanagatilolā || 4 || Kāpi madhuripuṇā


दयितविलोकितलज्जितहसिता ।

बहुविधकूजितरतिरसरसिता ॥ ५॥ कापि मधुरिपुणा


Dayitavilokitalajjitahasitā |

Bahuvidhakūjitaratirasarasitā || 5 || Kāpi madhuripuṇā


विपुलपुलकपृथुवेपथुभङ्गा ।

श्वसितनिमीलितविकसदनङ्गा ॥ ६॥ कापि मधुरिपुणा


Vipulapulakapṛthuvepathubhaṅgā |

Śvasitanimīlitavikasadanaṅgā || 6 || Kāpi madhuripuṇā


श्रमजलकणभरसुभगशरीरा ।

परिपतितोरसि रतिरणधीरा ॥ ७॥ कापि मधुरिपुणा


Śramajalakaṇabharasubhagaśarīrā |

Paripatitorasi ratiṛṇadhīrā || 7 || Kāpi madhuripuṇā


श्रीजयदेवभणितहरिरमितम् ।

कलिकलुषं जनयतु परिशमितम् ॥ ८॥ कापि मधुरिपुणा


Śrījayadevabhaṇitahariramitam |

Kalikalusam janayatu pariśamitam || 8 || Kāpi madhuripuṇā


विरहपाण्डुमुरारिमुखाम्बुज-

द्युतिरियं तिरयन्नपि वेदनाम्  । 


Virahapāṇḍumurārimukhāmbuja-

Dyutiriyaṁ tirayannapi vedanām |


विधुरतीव तनोति मनोभुवः

सुहृदये हृदये मदनव्यथाम् ॥ ४९।


Vidhurativā tanoti manobhuvaḥ

Suhṛdaye hṛdaye madanavyathām || 49 ||