Astapadi 14
Astapadi 14
स्मरसमरोचितविरचितवेशा ।
गलितकुसुमदरविलुलितकेशा ॥
कापि मधुरिपुणा विलसति युवतिरधिकगुणा ॥ १॥
Smarasamārocitaviracitaveśā |
Galitakusumadaravilulitakeśā ||
Kāpi madhuripuṇā vilasati yuvatiradhikaguṇā || 1 ||
हरिपरिरम्भणवलितविकारा ।
कुचकलशोपरि तरलितहारा ॥ २॥ कापि मधुरिपुणा
Hariparirambhaṇavalitavikārā |
Kucakalaśopari taralitahārā || 2 || Kāpi madhuripuṇā
विचलदलकललिताननचन्द्रा ।
तदधरपानरभसकृततन्द्रा ॥ ३॥ कापि मधुरिपुणा
Vicadalakalalitānanacandrā |
Tadadharapānarabhasakṛtatandrā || 3 || Kāpi madhuripuṇā
चञ्चलकुण्डलदलितकपोला ।
मुखरितरशनजघनगतिलोला ॥ ४॥ कापि मधुरिपुणा
Cañcalakuṇḍaladalitakapolā |
Mukharitarasanajaghanagatilolā || 4 || Kāpi madhuripuṇā
दयितविलोकितलज्जितहसिता ।
बहुविधकूजितरतिरसरसिता ॥ ५॥ कापि मधुरिपुणा
Dayitavilokitalajjitahasitā |
Bahuvidhakūjitaratirasarasitā || 5 || Kāpi madhuripuṇā
विपुलपुलकपृथुवेपथुभङ्गा ।
श्वसितनिमीलितविकसदनङ्गा ॥ ६॥ कापि मधुरिपुणा
Vipulapulakapṛthuvepathubhaṅgā |
Śvasitanimīlitavikasadanaṅgā || 6 || Kāpi madhuripuṇā
श्रमजलकणभरसुभगशरीरा ।
परिपतितोरसि रतिरणधीरा ॥ ७॥ कापि मधुरिपुणा
Śramajalakaṇabharasubhagaśarīrā |
Paripatitorasi ratiṛṇadhīrā || 7 || Kāpi madhuripuṇā
श्रीजयदेवभणितहरिरमितम् ।
कलिकलुषं जनयतु परिशमितम् ॥ ८॥ कापि मधुरिपुणा
Śrījayadevabhaṇitahariramitam |
Kalikalusam janayatu pariśamitam || 8 || Kāpi madhuripuṇā
विरहपाण्डुमुरारिमुखाम्बुज-
द्युतिरियं तिरयन्नपि वेदनाम् ।
Virahapāṇḍumurārimukhāmbuja-
Dyutiriyaṁ tirayannapi vedanām |
विधुरतीव तनोति मनोभुवः
सुहृदये हृदये मदनव्यथाम् ॥ ४९।
Vidhurativā tanoti manobhuvaḥ
Suhṛdaye hṛdaye madanavyathām || 49 ||