Astapadi Saptamah Sarga
Astapadi Saptamah Sarga
॥ सप्तमः सर्गः ॥
॥ नागरनारायणः ॥
॥ Nāgaranārāyaṇaḥ ॥
अत्रान्तरे च कुलटाकुलवर्त्मपात-
संजातपातक इव स्फुटलाञ्छनश्रीः ।
वृन्दावनान्तरमदीपयदंशुजालै-
र्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ॥ ४५॥
Atrāntare cha kulatākulavartmapāta-
Saṁjātapātaka iva sphuṭalāñchanashrīḥ ।
Vṛndāvanāntaramadīpayadaṁśujālai-
Rdiksuṇdarīvadana-chandanabindurinduḥ ॥ ४५॥
प्रसरति शशधरबिम्बे विहितविलम्बे च माधवे विधुरा ।
विरचितविविधविलापं सा परितापं चकारोच्चैः ॥ ४६॥
Prasarati śaśadharabimbe vihitavilambe cha mādhave vidhurā ।
Virachitavividhavilāpaṁ sā paritāpaṁ chakāroccaiḥ ॥ ४६॥