Astapadi Saptamah Sarga

Astapadi Saptamah Sarga

॥  सप्तमः सर्गः ॥


॥ नागरनारायणः ॥

॥ Nāgaranārāyaṇaḥ ॥


अत्रान्तरे च कुलटाकुलवर्त्मपात-

संजातपातक इव स्फुटलाञ्छनश्रीः ।

वृन्दावनान्तरमदीपयदंशुजालै-

र्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ॥ ४५॥


Atrāntare cha kulatākulavartmapāta-

Saṁjātapātaka iva sphuṭalāñchanashrīḥ ।

Vṛndāvanāntaramadīpayadaṁśujālai-

Rdiksuṇdarīvadana-chandanabindurinduḥ ॥ ४५॥


प्रसरति शशधरबिम्बे विहितविलम्बे च माधवे विधुरा ।

विरचितविविधविलापं सा परितापं चकारोच्चैः ॥ ४६॥


Prasarati śaśadharabimbe vihitavilambe cha mādhave vidhurā ।

Virachitavividhavilāpaṁ sā paritāpaṁ chakāroccaiḥ ॥ ४६॥