Astapadi 23
Astapadi 23
किसलयशयनतले कुरु कामिनि चरणनलिनविनिवेशम् ।
तव पदपल्लववैरिपराभवमिदमनुभवतु सुवेशम् ॥
क्षणमधुना नारायणमनुगतमनुसर राधिके ॥ १॥
Kisalayashayanatale kuru kāmini charaṇanalinaviveśam ।
Tava padapallavavairiparābhavamidamanubhavatu suveśam ॥
Kṣaṇamadhunā nārāyaṇamanugatamanusara rādhike ॥ १॥
करकमलेन करोमि चरणमहमागमितासि विदूरम् ।
क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरम् ॥ २॥ क्षणमधुना
Karakamalena karomi charaṇamahamāgamitāsi vidūram ।
Kṣaṇamupakuru śayanopari māmiva nūpuramanugatiśūram ॥ २॥ kṣaṇamadhunā
वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलम् ।
विरहमिवापनयामि पयोधररोधकमुरसि दुकूलम् ॥ ३॥ क्षणमधुना
Vadanasudhānidhigalitamamṛtamiva racaya vacanamanukūlam ।
Virahamivāpanayāmi payodhararodhakamurasi dukūlam ॥ ३॥ kṣaṇamadhunā
प्रियपरिरम्भणरभसवलितमिव पुलकितमतिदुरवापम् ।
मदुरसि कुचकलशं विनिवेशय शोषय मनसिजतापम् ॥ ४॥ क्षणमधुना
Priyaparirambhaṇarabhasavalitamiva pulakitamatiduravāpam ।
Madurasi kucakalaśaṁ viniveśaya śoṣaya manasijatāpam ॥ ४॥ kṣaṇamadhunā
अधरसुधारसमुपनय भाविनि जीवय मृतमिव दासम् ।
त्वयि विनिहितमनसं विरहानलदग्धवपुषमविलासम् ॥ ५॥ क्षणमधुना
Adharasudhārasamupanaya bhāvini jīvaya mṛtamiva dāsam ।
Tvayi vinihitamanasaṁ virahānaladagdhavapuṣamavilāsam ॥ ५॥ kṣaṇamadhunā
शशिमुखि मुखरय मणिरशनागुणमनुगुणकण्ठनिनादम् ।
श्रुतियुगले पिकरुतविकले मम शमय चिरादवसादम् ॥ ६॥ क्षणमधुना
Śaśimukhi mukharaya maṇiraśanāguṇamanuguṇakaṇṭhaninādam ।
Śrutiyugale pikarutavikale mama śamaya chirādavasādam ॥ ६॥ kṣaṇamadhunā
मामतिविफलरुषा विकलीकृतमवलोकितमधुनेदम् ।
मीलितलज्जितमिव नयनं तव विरम विसृज रतिखेदम् ॥ ७॥क्षणमधुना
Māmativiphalaruṣā vikalīkṛtamavalokita-madhunedam ।
Mīlitalajjitamiva nayanaṁ tava virama visṛja ratikhedam ॥ ७॥ kṣaṇamadhunā
श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदम् ।
जनयतु रसिकजनेषु मनोरमरतिरसभावविनोदम् ॥ ८॥ क्षणमधुना
Śrījayadevabhṇitamidamanupadanigaditamadhuripumodam ।
Janayatu rasikajaneṣu manoramaratirasabhāvavinodam ॥ ८॥ kṣaṇamadhunā
प्रत्यूहःपुलकाङ्कुरेण निबिडाश्लेषे निमेषेण च
क्रीडाकूतविलोकितेऽधरसुधापाने कथानर्मभिः ।
आनन्दाधिगमेन मन्मथकलायुद्धोऽपि यस्मिन्नभू-
दुद्भूतस्स तयोर्बभूव सुरतारम्भः प्रियं भावुकः ॥ ८१॥
pratyūhaḥpulakāṅkureṇa nibiḍāśleṣe nimeṣeṇa cha
krīḍākūtavilokite'dharasudhāpāne kathānarmabhiḥ ।
ānandādhigamena manmathakalāyuddho'pi yasminnabhū-
dudbhūtassa tayorbabhūva suratārambhaḥ priyaṁ bhāvukaḥ ॥ 81॥
दोर्भ्यां संयमितःपयोधरभरेणापीडितः पाणिजै-
राविद्धो दशनैः क्षताधरपुटः श्रोणीतटेनाहतः ।
हस्तेनानमितः कचेऽधरसुधापानेन सम्मोहितः
कान्तः कामपि तृप्तिमाप तदहो कामस्य वामा गतिः ॥ ८२॥
dorbhyāṁ saṁyamitaḥpayodharabhareṇāpīḍitaḥ pāṇijaiḥ
āviddho daśanaiḥ kṣatādharapuṭaḥ śroṇītaṭenāhataḥ ।
hastenānamitaḥ kache'dharasudhāpānena sammohitaḥ
kāntaḥ kāmapi tṛptimāpa tadaho kāmasya vāmā gatiḥ ॥ 82॥
माराङ्के रतिकेलिसंकुलरणारम्भे तया साहस-
प्रायं कान्तजयाय किञ्चिदुपरि प्रारम्भि यत्सम्भ्रमात् ।
निष्पन्दा जघनस्थली शिथिलता दोर्वल्लिरुत्कम्पितं
वक्षो मीलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥ ८३॥
mārāṅke ratikelisamkularaṇārambhe tayā sāhasa-
prāyaṁ kāntajayāya kiñchidupari prārambhi yatsambhramāt ।
niṣpandā jaghanasthalī shithilatā dorvallirutkampitaṁ
vakṣo mīlitamakṣi pauruṣarasaḥ strīṇāṁ kutaḥ sidhyati ॥ 83॥
तस्याः पाटलपाणिजाङ्कितमुरो निद्राकषाये दृशौ
निर्धूताधारशोणिमा विलुलितस्रस्तस्रजो मूर्धजाः ।
काञ्चीदामदरश्लथाञ्चलमिति प्रातर्निखातैर्दृशो-
रेभिः कामशरैस्तदद्भुतमभूत्पत्युर्मनः कीलितम् ॥ ८४॥
tasyāḥ pāṭalapāṇijāṅkitamuro nidrākaṣāye dṛśau
nirdhūtādhāraśoṇimā vilulitasrasastro mūrdhajāḥ ।
kāñcīdāmadaraślathāñchalamiti prātarnikhātairdṛśor-
rebhiḥ kāmaśarais tadadbhutamabhūtpatyurmanaḥ kīlitam ॥ 84॥
त्वामप्राप्य मयि स्वयंवरपरां क्षीरोदतीरोदरे
शङ्के सुन्दरि कालकूटमपिबन्मूढो मृडानीपतिः ।
इत्थं पूर्वकथाभिरन्यमनसा विक्षिप्य वामाञ्चलं
राधायाः स्तनकोरकोपरि चलन्नेत्रे हरिः पातु वः ॥ ८५॥
tvāmaprāpya mayi svayaṁvaraparāṁ kṣīrodatīrodares
śaṅke sundari kālakūṭamapibanmṛḍānīpatiḥ ।
itthaṁ pūrvakathābhiranyamanasā vikṣipya vāmāñchalam
rādhāyāḥ stanakorakopari chalannetre hariḥ pātu vaḥ ॥ 85॥
व्यालोलः केशपाशास्तरलितमलकैः स्वेदलोलौ कपोलौ
स्पष्टा दष्टाधरश्रीः कुचकलशरुचा हारिता हारयष्टिः ।
काञ्चीकाञ्च्युद्गताशां स्तनजघनपदं पाणिनाऽऽच्छाद्य सद्यः
पश्यन्ती चात्मरूपं तदपि विलुलितं स्रग्धरेयं धुनोति ॥ ८६॥
vyālolaḥ keśapāśāstaralitamalakaiḥ svedalolau kapolau
spaṣṭā daṣṭādharashrīḥ kucakalaśarucā hāritā hārayaṣṭiḥ ।
kāñcīkāñcyudgatāśāṁ stanajaghanapadaṁ pāṇinā'cchādya sadyaḥ
paśyantī cātmarūpaṁ tadapi vilulitaṁ sragdhareyaṁ dhunoti ॥ 86॥
ईषन्मीलितदृष्टिमुग्धहसितं सीत्कारधारावशा-
दव्यक्ताकुलकेलिकाकुविकसद्दन्तांशुधौताधरम् ।
श्वासोत्कम्पिपयोधरोपरि परिष्वङ्गात्कुरङ्गीदृशो
शान्तस्तब्धपयोधरं भृशपरि
हर्षोत्कर्षविमुक्तनिःस्सहतनोर्धन्यो धयत्याननम् ॥ ८७ ॥
īṣanmīlitadṛṣṭimugdhahasitaṁ sītkāradhārāvaśā-
davyaktākulakelikākuvikasaddantāṁśudhautādharameḥ ।
śvāsotkampipayodharopari pariṣvaṅgātkuraṅgīdṛśo
śāntastabdhapayodharaṁ bhṛśapari
harṣotkarṣavimuktaniḥsahatanordhanyo dhayatyānanam ॥ 87॥
अथ कान्तं रतिक्लान्तमपि मण्डनवाञ्छया ।
निजगाद निराबाधा राधा स्वाधीनभर्तृका ॥ ८८॥
atha kāntaṁ ratiklāntamapi maṇḍanavāñchayā ।
nijagāda nirābādhā rādhā svādhīnabhartṛkā ॥ 88॥
अथ सा निर्गताबाधा राधा स्वाधीनभर्तृका ।
निजगाद रतिक्लान्तां कान्तां मण्डनवाञ्छया ॥
इति सहसा सुप्रीतं सुरतान्ते सा नितान्तखिन्नाङ्गी ।
राधा जगाद सादरमिदमानन्देन गोविन्दम् ॥ ८९॥
atha sā nirgatābādhā rādhā svādhīnabhartṛkā ।
nijagāda ratiklāntāṁ kāntāṁ maṇḍanavāñchayā ॥
iti sahasā suprītaṁ suratānte sā nitāntakhinnāṅgī ।
rādhā jagāda sādaramidamānandena govindam ॥ 89॥