Astapadi 23

Astapadi 23

किसलयशयनतले कुरु कामिनि चरणनलिनविनिवेशम् ।

तव पदपल्लववैरिपराभवमिदमनुभवतु सुवेशम् ॥

क्षणमधुना नारायणमनुगतमनुसर राधिके ॥ १॥


Kisalayashayanatale kuru kāmini charaṇanalinaviveśam ।

Tava padapallavavairiparābhavamidamanubhavatu suveśam ॥

Kṣaṇamadhunā nārāyaṇamanugatamanusara rādhike ॥ १॥


करकमलेन करोमि चरणमहमागमितासि विदूरम् ।

क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरम् ॥ २॥ क्षणमधुना


Karakamalena karomi charaṇamahamāgamitāsi vidūram ।

Kṣaṇamupakuru śayanopari māmiva nūpuramanugatiśūram ॥ २॥ kṣaṇamadhunā


वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलम् ।

विरहमिवापनयामि पयोधररोधकमुरसि दुकूलम् ॥ ३॥ क्षणमधुना


Vadanasudhānidhigalitamamṛtamiva racaya vacanamanukūlam ।

Virahamivāpanayāmi payodhararodhakamurasi dukūlam ॥ ३॥ kṣaṇamadhunā


प्रियपरिरम्भणरभसवलितमिव पुलकितमतिदुरवापम् ।

मदुरसि कुचकलशं विनिवेशय शोषय मनसिजतापम् ॥ ४॥ क्षणमधुना


Priyaparirambhaṇarabhasavalitamiva pulakitamatiduravāpam ।

Madurasi kucakalaśaṁ viniveśaya śoṣaya manasijatāpam ॥ ४॥ kṣaṇamadhunā


अधरसुधारसमुपनय भाविनि जीवय मृतमिव दासम् ।

त्वयि विनिहितमनसं विरहानलदग्धवपुषमविलासम् ॥ ५॥ क्षणमधुना


Adharasudhārasamupanaya bhāvini jīvaya mṛtamiva dāsam ।

Tvayi vinihitamanasaṁ virahānaladagdhavapuṣamavilāsam ॥ ५॥ kṣaṇamadhunā


शशिमुखि मुखरय मणिरशनागुणमनुगुणकण्ठनिनादम् ।

श्रुतियुगले पिकरुतविकले मम शमय चिरादवसादम् ॥ ६॥ क्षणमधुना


Śaśimukhi mukharaya maṇiraśanāguṇamanuguṇakaṇṭhaninādam ।

Śrutiyugale pikarutavikale mama śamaya chirādavasādam ॥ ६॥ kṣaṇamadhunā


मामतिविफलरुषा विकलीकृतमवलोकितमधुनेदम् ।

मीलितलज्जितमिव नयनं तव विरम विसृज रतिखेदम् ॥ ७॥क्षणमधुना


Māmativiphalaruṣā vikalīkṛtamavalokita-madhunedam ।

Mīlitalajjitamiva nayanaṁ tava virama visṛja ratikhedam ॥ ७॥ kṣaṇamadhunā


श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदम् ।

जनयतु रसिकजनेषु मनोरमरतिरसभावविनोदम् ॥ ८॥ क्षणमधुना


Śrījayadevabhṇitamidamanupadanigaditamadhuripumodam ।

Janayatu rasikajaneṣu manoramaratirasabhāvavinodam ॥ ८॥ kṣaṇamadhunā


प्रत्यूहःपुलकाङ्कुरेण निबिडाश्लेषे निमेषेण च

क्रीडाकूतविलोकितेऽधरसुधापाने कथानर्मभिः ।

आनन्दाधिगमेन मन्मथकलायुद्धोऽपि यस्मिन्नभू-

दुद्भूतस्स तयोर्बभूव सुरतारम्भः प्रियं भावुकः ॥ ८१॥


pratyūhaḥpulakāṅkureṇa nibiḍāśleṣe nimeṣeṇa cha

krīḍākūtavilokite'dharasudhāpāne kathānarmabhiḥ ।

ānandādhigamena manmathakalāyuddho'pi yasminnabhū-

dudbhūtassa tayorbabhūva suratārambhaḥ priyaṁ bhāvukaḥ ॥ 81॥


दोर्भ्यां संयमितःपयोधरभरेणापीडितः पाणिजै-

राविद्धो दशनैः क्षताधरपुटः श्रोणीतटेनाहतः ।

हस्तेनानमितः कचेऽधरसुधापानेन सम्मोहितः

कान्तः कामपि तृप्तिमाप तदहो कामस्य वामा गतिः ॥ ८२॥


dorbhyāṁ saṁyamitaḥpayodharabhareṇāpīḍitaḥ pāṇijaiḥ

āviddho daśanaiḥ kṣatādharapuṭaḥ śroṇītaṭenāhataḥ ।

hastenānamitaḥ kache'dharasudhāpānena sammohitaḥ

kāntaḥ kāmapi tṛptimāpa tadaho kāmasya vāmā gatiḥ ॥ 82॥


माराङ्के रतिकेलिसंकुलरणारम्भे तया साहस-

प्रायं कान्तजयाय किञ्चिदुपरि प्रारम्भि यत्सम्भ्रमात् ।

निष्पन्दा जघनस्थली शिथिलता दोर्वल्लिरुत्कम्पितं

वक्षो मीलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥ ८३॥


mārāṅke ratikelisamkularaṇārambhe tayā sāhasa-

prāyaṁ kāntajayāya kiñchidupari prārambhi yatsambhramāt ।

niṣpandā jaghanasthalī shithilatā dorvallirutkampitaṁ

vakṣo mīlitamakṣi pauruṣarasaḥ strīṇāṁ kutaḥ sidhyati ॥ 83॥


तस्याः पाटलपाणिजाङ्कितमुरो निद्राकषाये दृशौ

निर्धूताधारशोणिमा विलुलितस्रस्तस्रजो मूर्धजाः ।

काञ्चीदामदरश्लथाञ्चलमिति प्रातर्निखातैर्दृशो-

रेभिः कामशरैस्तदद्भुतमभूत्पत्युर्मनः कीलितम् ॥ ८४॥


tasyāḥ pāṭalapāṇijāṅkitamuro nidrākaṣāye dṛśau

nirdhūtādhāraśoṇimā vilulitasrasastro mūrdhajāḥ ।

kāñcīdāmadaraślathāñchalamiti prātarnikhātairdṛśor-

rebhiḥ kāmaśarais tadadbhutamabhūtpatyurmanaḥ kīlitam ॥ 84॥


त्वामप्राप्य मयि स्वयंवरपरां क्षीरोदतीरोदरे

शङ्के सुन्दरि कालकूटमपिबन्मूढो मृडानीपतिः ।

इत्थं पूर्वकथाभिरन्यमनसा विक्षिप्य वामाञ्चलं

राधायाः स्तनकोरकोपरि चलन्नेत्रे हरिः पातु वः ॥ ८५॥


tvāmaprāpya mayi svayaṁvaraparāṁ kṣīrodatīrodares

śaṅke sundari kālakūṭamapibanmṛḍānīpatiḥ ।

itthaṁ pūrvakathābhiranyamanasā vikṣipya vāmāñchalam

rādhāyāḥ stanakorakopari chalannetre hariḥ pātu vaḥ ॥ 85॥


व्यालोलः केशपाशास्तरलितमलकैः स्वेदलोलौ कपोलौ

स्पष्टा दष्टाधरश्रीः कुचकलशरुचा हारिता हारयष्टिः ।

काञ्चीकाञ्च्युद्गताशां स्तनजघनपदं पाणिनाऽऽच्छाद्य सद्यः

पश्यन्ती चात्मरूपं तदपि विलुलितं स्रग्धरेयं धुनोति ॥ ८६॥


vyālolaḥ keśapāśāstaralitamalakaiḥ svedalolau kapolau

spaṣṭā daṣṭādharashrīḥ kucakalaśarucā hāritā hārayaṣṭiḥ ।

kāñcīkāñcyudgatāśāṁ stanajaghanapadaṁ pāṇinā'cchādya sadyaḥ

paśyantī cātmarūpaṁ tadapi vilulitaṁ sragdhareyaṁ dhunoti ॥ 86॥


ईषन्मीलितदृष्टिमुग्धहसितं सीत्कारधारावशा-

दव्यक्ताकुलकेलिकाकुविकसद्दन्तांशुधौताधरम् ।

श्वासोत्कम्पिपयोधरोपरि परिष्वङ्गात्कुरङ्गीदृशो

शान्तस्तब्धपयोधरं भृशपरि

हर्षोत्कर्षविमुक्तनिःस्सहतनोर्धन्यो धयत्याननम् ॥ ८७ ॥


īṣanmīlitadṛṣṭimugdhahasitaṁ sītkāradhārāvaśā-

davyaktākulakelikākuvikasaddantāṁśudhautādharameḥ ।

śvāsotkampipayodharopari pariṣvaṅgātkuraṅgīdṛśo

śāntastabdhapayodharaṁ bhṛśapari

harṣotkarṣavimuktaniḥsahatanordhanyo dhayatyānanam ॥ 87॥


अथ कान्तं रतिक्लान्तमपि मण्डनवाञ्छया ।

निजगाद निराबाधा राधा स्वाधीनभर्तृका ॥ ८८॥


atha kāntaṁ ratiklāntamapi maṇḍanavāñchayā ।

nijagāda nirābādhā rādhā svādhīnabhartṛkā ॥ 88॥


अथ सा निर्गताबाधा राधा स्वाधीनभर्तृका ।

निजगाद रतिक्लान्तां कान्तां मण्डनवाञ्छया ॥

इति सहसा सुप्रीतं सुरतान्ते सा नितान्तखिन्नाङ्गी ।

राधा जगाद सादरमिदमानन्देन गोविन्दम् ॥ ८९॥


atha sā nirgatābādhā rādhā svādhīnabhartṛkā ।

nijagāda ratiklāntāṁ kāntāṁ maṇḍanavāñchayā ॥

iti sahasā suprītaṁ suratānte sā nitāntakhinnāṅgī ।

rādhā jagāda sādaramidamānandena govindam ॥ 89॥